Friday, 27 January 2017

  कक्ष्या नवमी  
 उचित लकार प्रयोगः -
१)  छात्राः  यूयं प्रश्नस्य उत्तरं  सम्यक् ----------------। ( जानन्तु, जानीत, जानीम)

२)  भक्ताः देवस्तुतिं आनन्देन --------------------( शृण्वन्तु, शृणुत , श्रूणवाम )

३.   खगः  सरोवरस्य  जलं -------------------      ( पिबेताम् , पिबेत् ,  पिबेयुः )

४.  छात्राः स्पर्धायां पारितोषिकं --------------( लभन्तु,  लभन्ताम् ,  लभेथाम् )

५.  वयं  मातृभूमिं  -----------------( वन्दन्ते,   वन्दध्वम् ,  वन्दामहे )

६.नित्यं त्वं प्रातः भगवन्तं ----------------( नमस्व , नम , नमताम्)

७. तौ सेवकौ क्षेत्रे कार्यं  ---------------( कुर्युः.  कुर्याताम्   कुर्यातम् )

८. प्रायः  अद्य  वृष्टिः   ---------------(  स्युः ,   स्याम्    स्यात् )

No comments:

Post a Comment