Tuesday, 10 January 2017

सर्वेषां  छात्राणाम्  अस्मिन् पुटे  हार्दं स्वागतं  करोमि।  बहुदिनानन्तरं  इमं पुटम् उद्घाटयन् अस्मि ।
अग्रे अस्मिन् पुटे नवमी   दशमी द्वादशी  कक्ष्याणां  कृते यथावकाशं  कानिचन अभ्यासपत्राणि  स्थापयामि ।
छात्राः  आवश्यकं चेत्  तत्  द्रष्टुं प्रभवेयुः ।

कक्ष्या  नवमी  -

 अनुप्रयुक्तव्याकरणभागे  उचितविभक्त्याश्रिता अभ्यासपत्रिका 

 1) कोष्टकाश्रितपदानि समाश्रित्य  उचितां विभक्तिं पूरयत-     

 i)     राजन् ------------द्रष्टुं  दक्षिणदेशात्  आगतोऽस्मि ।(     भवतः ,   भवान्,     भवन्तम्     भवति  )

ii)    भवतः सभायाम्  अनेके ---------------विराजन्ते ।      (   विदुषः ,   विद्वासं,       विद्वांसः,  विद्वद्भ्यः )

iii)   अभिवर्धतां   -------------तवानुरागः   ।                     (  विद्वांसः,     विद्वत्सु,  विदुषाम्,    विदुषा    )   
     
iv)    विद्वन्  अहम्  -------------तोषयितुम् इच्छामि ।        ( आत्मनः,    आत्मनि,   आत्मानं     आत्मना )

v)     कुतः  आगमनं  -------------इति  राजा भोजः  कविम् अपृच्छत् ।( भवान्,  भवताम् ,  भवतोः   भवन्तं ) 

vi)    --------------नाम  किम् इति  आचार्यः  अपृच्छत्          (  भवान्    भवत्सु,  भवत्याः    भवते )

vii)   आत्मानम्  --------------एव  उद्धरेत् इति  भगवद्गीता अवदत् ( आत्मनि,  आत्मा ,  आत्मना ,  आत्मभ्यः )

viii)   साधवः  -------------आनन्दानुभूतिं  पश्यन्ति ।          ( आत्मनि   आत्मना   आत्मनः   आम्तभिः )

ix)     ------------किमर्थं  शोचयन्ति  इति प्रतापः भिल्लान् पृच्छति ( भवान्,  भवन्तः   भवत्सु  भवते )

x  ) अग्रे  -------------बालकस्य  धावनम्  अवलोकय ।      ( गच्छताम् ,  गच्छतः  गच्छत्सु    गच्छन् )

   ( सतां विधेयः   बोडे )

No comments:

Post a Comment