सर्वेषां छात्राणाम् अस्मिन् पुटे हार्दं स्वागतं करोमि। बहुदिनानन्तरं इमं पुटम् उद्घाटयन् अस्मि ।
अग्रे अस्मिन् पुटे नवमी दशमी द्वादशी कक्ष्याणां कृते यथावकाशं कानिचन अभ्यासपत्राणि स्थापयामि ।
छात्राः आवश्यकं चेत् तत् द्रष्टुं प्रभवेयुः ।
कक्ष्या नवमी -
अनुप्रयुक्तव्याकरणभागे उचितविभक्त्याश्रिता अभ्यासपत्रिका
1) कोष्टकाश्रितपदानि समाश्रित्य उचितां विभक्तिं पूरयत-
i) राजन् ------------द्रष्टुं दक्षिणदेशात् आगतोऽस्मि ।( भवतः , भवान्, भवन्तम् भवति )
ii) भवतः सभायाम् अनेके ---------------विराजन्ते । ( विदुषः , विद्वासं, विद्वांसः, विद्वद्भ्यः )
iii) अभिवर्धतां -------------तवानुरागः । ( विद्वांसः, विद्वत्सु, विदुषाम्, विदुषा )
iv) विद्वन् अहम् -------------तोषयितुम् इच्छामि । ( आत्मनः, आत्मनि, आत्मानं आत्मना )
v) कुतः आगमनं -------------इति राजा भोजः कविम् अपृच्छत् ।( भवान्, भवताम् , भवतोः भवन्तं )
vi) --------------नाम किम् इति आचार्यः अपृच्छत् ( भवान् भवत्सु, भवत्याः भवते )
vii) आत्मानम् --------------एव उद्धरेत् इति भगवद्गीता अवदत् ( आत्मनि, आत्मा , आत्मना , आत्मभ्यः )
viii) साधवः -------------आनन्दानुभूतिं पश्यन्ति । ( आत्मनि आत्मना आत्मनः आम्तभिः )
ix) ------------किमर्थं शोचयन्ति इति प्रतापः भिल्लान् पृच्छति ( भवान्, भवन्तः भवत्सु भवते )
x ) अग्रे -------------बालकस्य धावनम् अवलोकय । ( गच्छताम् , गच्छतः गच्छत्सु गच्छन् )
( सतां विधेयः बोडे )
अग्रे अस्मिन् पुटे नवमी दशमी द्वादशी कक्ष्याणां कृते यथावकाशं कानिचन अभ्यासपत्राणि स्थापयामि ।
छात्राः आवश्यकं चेत् तत् द्रष्टुं प्रभवेयुः ।
कक्ष्या नवमी -
अनुप्रयुक्तव्याकरणभागे उचितविभक्त्याश्रिता अभ्यासपत्रिका
1) कोष्टकाश्रितपदानि समाश्रित्य उचितां विभक्तिं पूरयत-
i) राजन् ------------द्रष्टुं दक्षिणदेशात् आगतोऽस्मि ।( भवतः , भवान्, भवन्तम् भवति )
ii) भवतः सभायाम् अनेके ---------------विराजन्ते । ( विदुषः , विद्वासं, विद्वांसः, विद्वद्भ्यः )
iii) अभिवर्धतां -------------तवानुरागः । ( विद्वांसः, विद्वत्सु, विदुषाम्, विदुषा )
iv) विद्वन् अहम् -------------तोषयितुम् इच्छामि । ( आत्मनः, आत्मनि, आत्मानं आत्मना )
v) कुतः आगमनं -------------इति राजा भोजः कविम् अपृच्छत् ।( भवान्, भवताम् , भवतोः भवन्तं )
vi) --------------नाम किम् इति आचार्यः अपृच्छत् ( भवान् भवत्सु, भवत्याः भवते )
vii) आत्मानम् --------------एव उद्धरेत् इति भगवद्गीता अवदत् ( आत्मनि, आत्मा , आत्मना , आत्मभ्यः )
viii) साधवः -------------आनन्दानुभूतिं पश्यन्ति । ( आत्मनि आत्मना आत्मनः आम्तभिः )
ix) ------------किमर्थं शोचयन्ति इति प्रतापः भिल्लान् पृच्छति ( भवान्, भवन्तः भवत्सु भवते )
x ) अग्रे -------------बालकस्य धावनम् अवलोकय । ( गच्छताम् , गच्छतः गच्छत्सु गच्छन् )
( सतां विधेयः बोडे )
No comments:
Post a Comment