अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
बालः अष्ठावक्रः मित्रैः सह क्रीडित्वा गृहं प्रत्यावृत्तः ।स जननीम् अपृच्छत् - मातः क्व आस्ते मम पिता इति ।
सा अवदत् तव पिता राजर्षेः जनकस्य सभां विद्वद्भिः सह शास्त्रार्थाय गतोऽस्ति । किन्तु अधुना यावत् न प्रतिनिवृत्तः । अहम् अपि चिन्तातुरा अस्मि । इदं निशम्य अष्टावक्रः प्रत्यवदत् जननि !अलं चिन्तया श्वः प्रभाते एव
अहं राजसभां गत्वा ज्ञास्यामि का वार्ता इति ।
१) एकपदेन उत्तरम्
i) प्रभाते एव कुत्र गच्छामि इति अष्टावक्रः वदति ?
ii) बालः अष्टावक्रः कैः सः क्रीडति स्म ?
iii) शास्त्रार्थः कस्य सभायाम् आसीत् ?
iv) अष्टावक्रं काम् अपृच्छत् ?
v) कः मित्रैः सह क्रीडति स्म ?
vi) अष्टावक्रस्य पिता कैः सह शास्त्रार्थाय सभां गतः आसीत् ?
यथानिर्देशम् उत्तरं लिखत -
i) वृद्धः अस्य किं विलोमपदम् अनुच्छेदे अस्ति ?
ii) ज्ञास्यामि इति क्रियायाः कर्तृपदं किम् ?
iii) राजर्षेः अस्य किं विशेष्यम् अनुच्छेदे अस्ति ?
iv) प्रतिनिवृत्तः अस्य किं समनार्थकपदमनुच्छेदे अस्ति ?
v) अहम् अपि चिन्तातुरा अत्र अहम् इति पदं कस्यै प्रयुक्तम् ?
vi) श्रुत्वा इत्यस्य अर्थः ---------------- ( गत्वा / निशम्य )
उत्तराणि
१) राजसभाम् २ मैत्रैः ३. जनकस्य ४) जननी ५) अष्टावक्रः ६) विद्वद्भिः
यथानिर्देशम् -
बालः अष्टावक्रः जनकस्य , प्रत्यागतः मात्रे , निशम्य
उत्तराणि
१) राजसभाम् २ मैत्रैः ३. जनकस्य ४) जननी ५) अष्टावक्रः ६) विद्वद्भिः
यथानिर्देशम् -
बालः अष्टावक्रः जनकस्य , प्रत्यागतः मात्रे , निशम्य
No comments:
Post a Comment