Thursday, 12 January 2017

    अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
    बालः अष्ठावक्रः मित्रैः सह क्रीडित्वा गृहं प्रत्यावृत्तः ।स जननीम् अपृच्छत् - मातः क्व आस्ते मम पिता इति ।
   सा अवदत् तव पिता राजर्षेः जनकस्य सभां विद्वद्भिः सह  शास्त्रार्थाय  गतोऽस्ति । किन्तु  अधुना यावत्  न            प्रतिनिवृत्तः । अहम् अपि चिन्तातुरा अस्मि । इदं निशम्य अष्टावक्रः प्रत्यवदत् जननि !अलं चिन्तया श्वः प्रभाते एव 
   अहं राजसभां गत्वा ज्ञास्यामि का वार्ता इति । 
 १) एकपदेन उत्तरम् 

  i)   प्रभाते एव कुत्र  गच्छामि इति अष्टावक्रः वदति ?
 ii)  बालः अष्टावक्रः कैः सः क्रीडति स्म ?
 iii)  शास्त्रार्थः  कस्य  सभायाम्  आसीत् ?
 iv)   अष्टावक्रं काम्  अपृच्छत् ?
 v)     कः मित्रैः सह  क्रीडति स्म ?
 vi)    अष्टावक्रस्य पिता कैः सह  शास्त्रार्थाय  सभां  गतः आसीत् ?

 यथानिर्देशम्  उत्तरं लिखत - 
 i) वृद्धः अस्य  किं विलोमपदम्  अनुच्छेदे अस्ति ?
ii)   ज्ञास्यामि  इति क्रियायाः कर्तृपदं किम् ?
iii)  राजर्षेः  अस्य  किं  विशेष्यम्  अनुच्छेदे अस्ति ?
iv)   प्रतिनिवृत्तः  अस्य  किं समनार्थकपदमनुच्छेदे अस्ति ?
v)     अहम्  अपि चिन्तातुरा  अत्र  अहम् इति पदं कस्यै  प्रयुक्तम् ? 
vi)    श्रुत्वा  इत्यस्य  अर्थः ---------------- ( गत्वा   /  निशम्य )

उत्तराणि
 १) राजसभाम्   २ मैत्रैः   ३. जनकस्य  ४) जननी ५) अष्टावक्रः ६) विद्वद्भिः

 यथानिर्देशम् -
बालः      अष्टावक्रः      जनकस्य ,   प्रत्यागतः    मात्रे ,   निशम्य 

No comments:

Post a Comment