कक्ष्या नवमी
उचित लकार प्रयोगः -
१) छात्राः यूयं प्रश्नस्य उत्तरं सम्यक् ----------------। ( जानन्तु, जानीत, जानीम)
२) भक्ताः देवस्तुतिं आनन्देन --------------------( शृण्वन्तु, शृणुत , श्रूणवाम )
३. खगः सरोवरस्य जलं ------------------- ( पिबेताम् , पिबेत् , पिबेयुः )
४. छात्राः स्पर्धायां पारितोषिकं --------------( लभन्तु, लभन्ताम् , लभेथाम् )
५. वयं मातृभूमिं -----------------( वन्दन्ते, वन्दध्वम् , वन्दामहे )
६.नित्यं त्वं प्रातः भगवन्तं ----------------( नमस्व , नम , नमताम्)
७. तौ सेवकौ क्षेत्रे कार्यं ---------------( कुर्युः. कुर्याताम् कुर्यातम् )
८. प्रायः अद्य वृष्टिः ---------------( स्युः , स्याम् स्यात् )
उचित लकार प्रयोगः -
१) छात्राः यूयं प्रश्नस्य उत्तरं सम्यक् ----------------। ( जानन्तु, जानीत, जानीम)
२) भक्ताः देवस्तुतिं आनन्देन --------------------( शृण्वन्तु, शृणुत , श्रूणवाम )
३. खगः सरोवरस्य जलं ------------------- ( पिबेताम् , पिबेत् , पिबेयुः )
४. छात्राः स्पर्धायां पारितोषिकं --------------( लभन्तु, लभन्ताम् , लभेथाम् )
५. वयं मातृभूमिं -----------------( वन्दन्ते, वन्दध्वम् , वन्दामहे )
६.नित्यं त्वं प्रातः भगवन्तं ----------------( नमस्व , नम , नमताम्)
७. तौ सेवकौ क्षेत्रे कार्यं ---------------( कुर्युः. कुर्याताम् कुर्यातम् )
८. प्रायः अद्य वृष्टिः ---------------( स्युः , स्याम् स्यात् )