विरामकालिकं गृहकार्यम् - कक्ष्या Class - IX Skt नवमी - वर्षम् - २०१८ (2018) may-june
१) शब्दरूपाणि १. अजन्तशब्दाः - यथा - राम , पुल्लिङगे रमा स्त्री लिङ्गे सप्तविभक्तिषु लेखनम् -
कण्ठपाठश्च । २. इकारान्त पुल्लिङ्गः कवि अथवा मुनि शब्दः पूर्ववदेव सप्तविभक्तिषु लेखनम् -
कण्ठपाठश्च ३. गुरुशब्दः सप्तविभक्तिषु लेखनम् - कण्ठपाठश्च
२. उच्चारणस्थानम् दशपदानां वर्णविन्यासः उच्चरणस्थान लेखनम् -
उदा- व न जाक्षः = दन्तः कमलनयनः = ओष्ठौ इत्यादिक्रमेण -
३. धातुरूपाणि - लट् लकारे (वर्तमानकाले-) पठति लिखति हसति गच्छति त्रिषुपुरुषेषु
कर्तृपदैः सह
१) शब्दरूपाणि १. अजन्तशब्दाः - यथा - राम , पुल्लिङगे रमा स्त्री लिङ्गे सप्तविभक्तिषु लेखनम् -
कण्ठपाठश्च । २. इकारान्त पुल्लिङ्गः कवि अथवा मुनि शब्दः पूर्ववदेव सप्तविभक्तिषु लेखनम् -
कण्ठपाठश्च ३. गुरुशब्दः सप्तविभक्तिषु लेखनम् - कण्ठपाठश्च
२. उच्चारणस्थानम् दशपदानां वर्णविन्यासः उच्चरणस्थान लेखनम् -
उदा- व न जाक्षः = दन्तः कमलनयनः = ओष्ठौ इत्यादिक्रमेण -
३. धातुरूपाणि - लट् लकारे (वर्तमानकाले-) पठति लिखति हसति गच्छति त्रिषुपुरुषेषु
कर्तृपदैः सह
No comments:
Post a Comment