Sunday, 17 July 2011

सुभाषितम्

नाभिषेको न संस्कारः  सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता   । ॥ हितोपदेशः  सुहृद्भेदः ॥
अस्य अयम् अर्थः - मृगेन्द्रस्य अरण्ये न कोपि संस्कारं ददाति । न च अबिषेकः वा क्रियते । यः तु राज्ञां भवति ।
तथापि सिंहः स्वशक्त्या एव स्वतः एव मृगेन्द्रो भूत्वा राजते । तस्मात् यः च स्वयं संकल्पशक्तिमान् भवति स स्वयमेव प्राप्तबलो भवति इति तात्पर्यम् ।

 न   गृहं  गृहमित्याहुः  गृहिणी  गृहमुच्यते ।
  गृहन्तु  गृहिणीहीनम्  अरण्यसदृशं भवेरत् ।
 केवलं  यत्नेन निर्मितं भवनं  ग्ऋहम् इति  पण्डिताः  न वदन्ति । गृहिणी एव गृहम् इति वदन्ति सन्तः।
 यस्मिन् गृहे  गृहिणी  नास्ति  तत्  गृहम्  अरण्येन समम् ।
 
   इति शान्तिपर्वणि भगवान्  वेदव्यासः ।   ( 10-1-2017) 

No comments:

Post a Comment